Gajendra Moksha Stotra is described in the third chapter of the eighth skandha of Shrimad Bhagwat. It has a total of thirty three verses. In this stotra, the battle of Gajendra with the Graha has been described, in which Gajendra praised Shri Hari for getting released from the mouth of the Graha and Prabh Shri Hari, after hearing the call of Gajendra, got him freed from the Graha. .
Gajendra Moksha Stotra Lyrics in Hindi
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ||
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम |
पुरुषायादिबीजाय परेशायाभिधीमहि ||
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं |
योस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ||
यः स्वात्मनीदं निजमाययार्पितं क्वचिद्वीभातं क्व च तत्तिरोहितम |
अविद्धदृक साक्ष्युभयं तदीक्षते स आत्ममूलोवतु मां परात्पर ||
कालेन पंचत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्व हेतुषु |
तमस्तदाsssसीद गहनं गभीरं यस्तस्य पारेsभिविराजते विभुः ||
न यस्य देवा ऋषयः पदं विदुर्जन्तु: पुनः कोऽर्हति गंतुमीरितुम |
यथा नाटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स माऽवतु ||
दीदृक्षवो यस्य पदं सुमंगलं विमुक्तसंगा मुनयः सुसाधवः |
चरन्त्यलोकव्रतमव्रणं वने भुतात्मभूताः सुह्रदः स मे गतिः ||
न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा |
तथापि लोकप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ||
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये |
अरुपायोरुरुपाय नम आश्चर्यकर्मणे |
नम आत्मप्रदिपाय साक्षिणे परमात्मने |
नमो गिरां विदुराय मनसश्चेतसामपि ||
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता |
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ||
नमः शांताय घोराय मूढाय गुणधर्मिणे |
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ||
क्षेत्रज्ञान नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे |
पुरुषायात्ममूलाय मूलप्रकृतये नमः ||
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे |
असताच्छाययोक्ताय सदाभासाय ते नमः ||
नमो नमस्ते खिल कारणाय निष्कारणायाद्भुत कारणाय |
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ||
गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभ-विस्फूर्जितमानसाय |
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ||
मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भुरिकरुणाय नमोऽलयाय |
स्वांशेनसर्वतनुभृत्मनसि-प्रतीत-प्रत्यग् दृशे भगवते बृहते नमस्ते ||
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैः दुष्प्रापणाय गुणसंगविवर्जिताय |
मुक्तात्मभिः स्वह्रदये परिभाविताय ज्ञानात्मने भगवते नमः ईश्र्वराय ||
यं धर्मकामार्थ-विमुक्तिकामाः भजन्त इष्टां गतिमाप्नुवन्ति |
किंत्वाशिषो रात्यपि देहमव्ययम् करोतु मेऽदभ्रदयो विमोक्षणम् ||
एकांतिनो यस्य न कंचनार्थम् वांछन्ति ये वै भगवत्प्रपन्नाः |
अत्यद्भुतं तच्चरितं सुमंगलम् गायन्त आनन्दसमुद्रमग्नाः ||
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् |
अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनंतमाद्यं परिपूर्णमिडे ||
यस्य ब्रह्मादयो देवा वेदा लोकाश्र्चराचराः |
नामरुपविभेदेन फल्ग्व्या च कलया कृताः ||
यथार्चिषोऽग्ने सवितुर्गभस्तयोः निर्यान्ति संयान्त्यसकृत् स्वरोचिषः |
तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः ख्रानि शरीरसर्गाः ||
स वै न देवासुरमर्त्यतिर्यङ न स्त्री न षंढो न पुमान् न जन्तुः |
नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः ||
जिजी विषे नाहमियामुया किम् अन्तर्बहिश्र्चावृतयेभयोन्या |
इच्छामि कालेन न यस्य विप्लवः तस्यात्मलोकावरणस्य मोक्षम ||
सोऽहं विश्र्वसृजं विश्र्वमविश्र्वं विश्र्ववेदसम् |
विश्र्वात्मानमजंब्रह्म प्रणतोऽस्मि परं पदम् ||
योगरंधितकर्माणो ह्रदि योग-विभाविते |
योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ||
नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय |
प्रपन्नपालाय दुरन्तशक्तयेकदिन्द्रियाणामनवाप्यवर्त्मने ||
नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् |
तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ||
श्री शुक उवाच | Shri Shuk Uvach
एवं गजेन्द्र मुपवर्णितनिर्विशेषम् ब्रह्मादयो विविधलिंग भिदाभिमानाः |
नैते यदोपससृपुनिंखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ||
तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः |
छंदोमयेन गरुडेन समुह्यमानः चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ||
सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् |
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते ||
तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपायोज्जहार |
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् संपश्यतां हरिरमूमुचदुस्त्रियाणाम ||
Benefits of Gajendra Moksha Stotra:
Related Songs:
शिव तांडव स्तोत्र SHIV TANDAV STOTRAM
हनुमान गायत्री मन्त्र Hanuman Gayatri Mantra
लिङ्गाष्टकम् LINGASHTAKAM
दुर्गा चालीसा Durga Chalisa
Music Video of Gajendra Moksha Stotra Song
Gajendra Moksha Stotra Lyrics
evn vyavasito buddhyaa samaadhaay mano hridi .
jajaap paramn jaapyn praagjanmanyanushikṣitam ..
om namo bhagavate tasmai yat etachchidaatmakam .
puruṣaayaadibeejaay pareshaayaabhidheemahi ..
yasminnidn yatashchedn yenedn y idn svayn .
yosmaatparasmaachch parastn prapadye svayambhuvam ..
yah svaatmaneedn nijamaayayaarpitn kvachidveebhaatn kv ch tattirohitam .
aviddhadrik saakṣyubhayn tadeekṣate s aatmamoolovatu maan paraatpar ..
kaalen pnchatvamiteṣu kritsnasho lokeṣu paaleṣu ch sarv hetuṣu .
tamastadaasssseed gahann gabheern yastasy paaresbhiviraajate vibhuah ..
n yasy devaa rriṣayah padn vidurjantuah punah ko. Arhati gntumeeritum .
yathaa naaṭasyaakritibhirvicheṣṭato duratyayaanukramaṇaah s maa. Avatu ..
deedrikṣavo yasy padn sumngaln vimuktasngaa munayah susaadhavah .
charantyalokavratamavraṇan vane bhutaatmabhootaah suhradah s me gatiah ..
n vidyate yasy ch janm karm vaa n naamaroope guṇaadoṣ ev vaa .
tathaapi lokapyayasnbhavaay yah svamaayayaa taanyanukaalamrichchhati ..
tasmai namah pareshaay brahmaṇae. Anantashaktaye .
arupaayorurupaay nam aashcharyakarmaṇae .
nam aatmapradipaay saakṣiṇae paramaatmane .
namo giraan viduraay manasashchetasaamapi ..
sattven pratilabhyaay naiṣkarmyeṇa vipashrchitaa .
namah kaivalyanaathaay nirvaaṇaasukhasnvide ..
namah shaantaay ghoraay mooḍhaay guṇaadharmiṇae .
nirvisheṣaay saamyaay namo gyaanaghanaay ch ..
kṣetragyaan namastubhyn sarvaadhyakṣaay saakṣiṇae .
puruṣaayaatmamoolaay moolaprakritaye namah ..
sarvendriyaguṇaadraṣṭre sarvapratyayahetave .
asataachchhaayayoktaay sadaabhaasaay te namah ..
namo namaste khil kaaraṇaay niṣkaaraṇaayaadbhut kaaraṇaay .
sarvaagamaamnaayamahaarṇaavaay namo. Apavargaay paraayaṇaay ..
guṇaaraṇaichchhannachidooṣmapaay tatkṣobh-visfoorjitamaanasaay .
naiṣkarmyabhaaven vivarjitaagam svaynprakaashaay namaskaromi ..
maadrikprapannapashupaashavimokṣaṇaay muktaay bhurikaruṇaay namo. Alayaay .
svaanshenasarvatanubhritmanasi-prateet-pratyag drishe bhagavate brihate namaste ..
aatmaatmajaaptagrihavittajaneṣu saktaiah duṣpraapaṇaay guṇaasngavivarjitaay .
muktaatmabhiah svahradaye paribhaavitaay gyaanaatmane bhagavate namah iishrvaraay ..
yn dharmakaamaarth-vimuktikaamaah bhajant iṣṭaan gatimaapnuvanti .
kintvaashiṣo raatyapi dehamavyayam karotu me. Adabhradayo vimokṣaṇaam ..
ekaantino yasy n knchanaartham vaanchhanti ye vai bhagavatprapannaah .
atyadbhutn tachcharitn sumngalam gaayant aanandasamudramagnaah ..
tamakṣarn brahm parn pareshamavyaktamaadhyaatmikayogagamyam .
ateendriyn sookṣmamivaatidooram anntamaadyn paripoorṇaamiḍae ..
yasy brahmaadayo devaa vedaa lokaashrcharaacharaah .
naamarupavibheden falgvyaa ch kalayaa kritaah ..
yathaarchiṣo. Agne saviturgabhastayoah niryaanti snyaantyasakrit svarochiṣah .
tathaa yato. Ayn guṇaasnpravaaho buddhirmanah khraani shareerasargaah ..
s vai n devaasuramartyatirya~n n stree n ṣnḍho n pumaan n jantuah .
naayn guṇaah karm n sann chaasan niṣedhasheṣo jayataadasheṣah ..
jijee viṣe naahamiyaamuyaa kim antarbahishrchaavritayebhayonyaa .
ichchhaami kaalen n yasy viplavah tasyaatmalokaavaraṇaasy mokṣam ..
so. Ahn vishrvasrijn vishrvamavishrvn vishrvavedasam .
vishrvaatmaanamajnbrahm praṇaato. Asmi parn padam ..
yogarndhitakarmaaṇao hradi yog-vibhaavite .
yogino yn prapashyati yogeshn tn nato. Asmyaham ..
namo namastubhyamasahyavegashaktitrayaayaakhiladheeguṇaay .
prapannapaalaay durantashaktayekadindriyaaṇaamanavaapyavartmane ..
naayn ved svamaatmaann yachchhaktyaahn dhiyaa hatam .
tn duratyayamaahaatmyn bhagavntamito. Asmyaham ..
shree shuk uvaach .
evn gajendr mupavarṇaitanirvisheṣam brahmaadayo vividhaling bhidaabhimaanaah .
naite yadopasasripuninkhilaatmakatvaat tatraakhilaamaramayo hariraaviraaseet ..
tn tadvadaartamupalabhy jagannivaasah stotrn nishamy divijai sah snstuvadbhiah .
chhndomayen garuḍaen samuhyamaanah chakraayudho. Abhyagamadaashu yato gajendrah ..
so. Antah sarasyurubalen griheet aarto driṣṭavaa garutmati harin kh upaattachakram .
utkṣipy saambujakarn giramaah krichchhraannaaraayaṇaakhilaguro bhagavan namaste ..
tn eekṣy peeḍaitamajah sahasaavateery sagraahamaashu sarasah kripaayojjahaar .
graahaad vipaaṭitamukhaadariṇaa gajendram snpashyataan hariramoomuchadustriyaaṇaam ..
A little request. Do you like Gajendra Moksha Stotra Lyrics. So please share it. Because it will only take you a minute or so to share. But it will provide enthusiasm and courage for us. With the help of which we will continue to bring you lyrics of all new songs in the same way.