SHIV MAHIMNA STOTRA lyrics in Hindi, this Stotra sung by Anuradha Paudwal. This Stotra is written By Traditional, and music compossed by Shekhar Sen.
SHIV MAHIMNA STOTRA Song Details
Song: Shri Shiv Mahimna Stotra
Singer : Anuradha Paudwal
Music: Shekhar Sen
Lyrics: Traditional
Music Label: T-Series
SHIV MAHIMNA STOTRA Lyrics in Hindi
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: |
अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर नुरपवाद: परिकर: ||
अतीत: पन्थानं तव च महिमा वाड्मनसयो:
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि |
स कस्य स्तोतव्य: कतिविधगुण: कस्य बिषय:
पदे त्वर्वाचीने पतति न मन: कस्य न वच: ||
मधुस्फीता वाच: परमममृतं निर्मितवत:
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्
मम त्वेतां वाणीं गुणकथनपुण्येन भवत:
पुनामित्यार्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु
अभव्यानामस्मिन वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय:
किमिह: किंकाय: स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे
त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव
महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्
सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये
समस्ते sप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता
तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध:
परिच्छेत्तुं यातावनलमनलस्कन्धवपुष:
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान्
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भय-भङ्ग-व्यसनिनः
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता
वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते
जगद् द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु:
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः
हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्
क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि
मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम्
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत् संहारे हराय नमो नमः
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य-पुष्पोपहारम्
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्
दीक्षा दानं तपस्तीर्थं ज्ञानं
योगादिकाः क्रियाः
महिम्नस्तव पाठस्य कलां
नार्हन्ति षोडशीम्
कुसुमदशननामा सर्वगन्धर्वराज:
शिशुशशिधरमौलेर्देवदेवस्य दास:
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न:
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता:
व्रजति शिवसमीपं किन्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणितम्
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर,
यादृशोऽसि महादेव तादृशाय नमो नम:
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते
श्री पुष्पदन्त-मुख-पंकज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः
|| इति गन्ध्र्वराजपुष्पदन्तकृतं शिवमहिम्न: स्तोत्रं सम्पूर्णम् ||
Related Songs:
देवों के देव Devon Ke Dev
ओ शंकर मेरे O Shankar Mereॐ नमः शिवाय Om Namah Shivay
भोले शंकर Bhole Shankar
शिव जी सत्य है Shivji Satya Hai
ॐ नमः शिवाय Har Har Bhole Namah Shivay
महाकाल आरती Mahakaal Aarti
मेरा भोला है भंडारी Mera Bhola Hai Bhandari
शिवशंकर को जिसने पूजा Shiv Shankar Ko Jisne Pooja
जब से मेरी शिव से Jab Se Meri Shiv Se Mulaqat Ho Gayi
मन मेरा मंदिर Man Mera Mandir Shiv Meri Pooja
Music Video of SHIV MAHIMNA STOTRA Song
SHIV MAHIMNA STOTRA Lyrics
stutirbrahmadinamapi tadavasannastvayi girah ।
athavachyah sarvah svamatiparinamavadhi grnan
mamapyesa stotre hara nirapavadah parikarah ॥ 1 ॥
atitah panthanam tava cha mahima vanmanasayoh
atadvyavrttya yam chakitamabhidhatte srutirapi ।
sa kasya stotavyah katividhagunah kasya visayah
pade tvarvachine patati na manah kasya na vachah ॥ 2 ॥
madhusphita vachah paramamamrtam nirmitavatah
tava brahman^^ kim vagapi suragurorvismayapadam ।
mama tvetam vanim gunakathanapunyena bhavatah
punamityarthesmin puramathana buddhirvyavasita ॥ 3 ॥
tavaisvaryam yattajjagadudayaraksapralayakrt
trayivastu vyastam tisrusu gunabhinnasu tanusu ।
abhavyanamasmin varada ramaniyamaramanim
vihantum vyakrosim vidadhata ihaike jaḍadhiyah ॥ 4 ॥
kimihah kinkayah sa khalu kimupayastribhuvanam
kimadharo dhata srjati kimupadana iti cha ।
atarkyaisvarye tvayyanavasara duhstho hatadhiyah
kutarkoyam kamschit mukharayati mohaya jagatah ॥ 5 ॥
ajanmano lokah kimavayavavantopi jagatam
adhisṭhataram kim bhavavidhiranadrtya bhavati ।
aniso va kuryad bhuvanajanane kah parikaro
yato mandastvam pratyamaravara samserata ime ॥ 6 ॥
trayi sankhyam yogah pasupatimatam vaisnavamiti
prabhinne prasthane paramidamadah pathyamiti cha ।
ruchinam vaichitryadrjukuṭila nanapathajusam
nrnameko gamyastvamasi payasamarnava iva ॥ 7 ॥
mahoksah khaṭvangam parasurajinam bhasma phaninah
kapalam chetiyattava varada tantropakaranam ।
surastam tamrddhim dadhati tu bhavadbhūpranihitam
na hi svatmaramam visayamrgatrsna bhramayati ॥ 8 ॥
dhruvam kaschit sarvam sakalamaparastvadhruvamidam
paro dhrauvyadhrauvye jagati gadati vyastavisaye ।
samastepyetasmin puramathana tairvismita iva
stuvan^^ jihremi tvam na khalu nanu dhrsṭa mukharata ॥ 9 ॥
tavaisvaryam yatnad yadupari virinchirhariradhah
parichChetum yatavanalamanalaskandhavapusah ।
tato bhaktisraddha-bharaguru-grnadbhyam girisa yat
svayam tasthe tabhyam tava kimanuvrttirna phalati ॥ 10 ॥
ayatnadasadya tribhuvanamavairavyatikaram
dasasyo yadbahūnabhrta ranakanḍū-paravasan ।
sirahpadmasreni-rachitacharanambhoruha-baleh
sthirayastvadbhaktestripurahara visphūrjitamidam ॥ 11 ॥
amusya tvatseva-samadhigatasaram bhujavanam
balat kailasepi tvadadhivasatau vikramayatah ।
alabhya patalepyalasachalitangusṭhasirasi
pratisṭha tvayyasid dhruvamupachito muhyati khalah ॥ 12 ॥
yadrddhim sutramno varada paramochchairapi satim
adhaschakre banah parijanavidheyatribhuvanah ।
na tachchitram tasmin varivasitari tvachcharanayoh
na kasyapyunnatyai bhavati sirasastvayyavanatih ॥ 13 ॥
akanḍa-brahmanḍa-ksayachakita-devasurakrpa
vidheyasyasid^^ yastrinayana visam samhrtavatah ।
sa kalmasah kanṭhe tava na kurute na sriyamaho
vikaropi slaghyo bhuvana-bhaya- bhanga- vyasaninah ॥ 14 ॥
asiddhartha naiva kvachidapi sadevasuranare
nivartante nityam jagati jayino yasya visikhah ।
sa pasyannisa tvamitarasurasadharanamabhūt
smarah smartavyatma na hi vasisu pathyah paribhavah ॥ 15 ॥
mahi padaghatad vrajati sahasa samsayapadam
padam visnorbhramyad bhuja-parigha-rugna-graha- ganam ।
muhurdyaurdausthyam yatyanibhrta-jaṭa-taḍita-taṭa
jagadraksayai tvam naṭasi nanu vamaiva vibhuta ॥ 16 ॥
viyadvyapi tara-gana-gunita-phenodgama-ruchih
pravaho varam yah prsatalaghudrsṭah sirasi te ।
jagaddvipakaram jaladhivalayam tena krtamiti
anenaivonneyam dhrtamahima divyam tava vapuh ॥ 17 ॥
rathah ksoni yanta satadhrtiragendro dhanuratho
rathange chandrarkau ratha-charana-panih sara iti ।
didhaksoste koyam tripuratrnamaḍambara-vidhih
vidheyaih kriḍantyo na khalu paratantrah prabhudhiyah ॥ 18 ॥
hariste sahasram kamala balimadhaya padayoh
yadekone tasmin^^ nijamudaharannetrakamalam ।
gato bhaktyudrekah parinatimasau chakravapusah
trayanam raksayai tripurahara jagarti jagatam ॥ 19 ॥
kratau supte jagrat^^ tvamasi phalayoge kratumatam
kva karma pradhvastam phalati purusaradhanamrte ।
atastvam sampreksya kratusu phaladana-pratibhuvam
srutau sraddham badhva drḍhaparikarah karmasu janah ॥ 20 ॥
kriyadakso daksah kratupatiradhisastanubhrtam
rsinamartvijyam saranada sadasyah sura-ganah ।
kratubhramsastvattah kratuphala-vidhana-vyasaninah
dhruvam kartuh sraddha-vidhuramabhicharaya hi makhah ॥ 21 ॥
prajanatham natha prasabhamabhikam svam duhitaram
gatam rohid^^ bhūtam riramayisumrsyasya vapusa ।
dhanuspaneryatam divamapi sapatrakrtamamum
trasantam tedyapi tyajati na mrgavyadharabhasah ॥ 22 ॥
svalavanyasamsa dhrtadhanusamahnaya trnavat
purah plusṭam drsṭva puramathana puspayudhamapi ।
yadi strainam devi yamanirata-dehardha-ghaṭanat
avaiti tvamaddha bata varada mugdha yuvatayah ॥ 23 ॥
smasanesvakriḍa smarahara pisachah sahacharah
chita-bhasmalepah sragapi nrkaroṭi-parikarah ।
amangalyam silam tava bhavatu namaivamakhilam
tathapi smartrnam varada paramam mangalamasi ॥ 24 ॥
manah pratyakchitte savidhamavidhayatta-marutah
prahrsyadromanah pramada-salilotsangati-drsah ।
yadalokyahladam hrada iva nimajyamrtamaye
dadhatyantastattvam kimapi yaminastat kila bhavan ॥ 25 ॥
tvamarkastvam somastvamasi pavanastvam hutavahah
tvamapastvam vyoma tvamu dharaniratma tvamiti cha ।
parichChinnamevam tvayi parinata bibhrati giram
na vidmastattattvam vayamiha tu yat tvam na bhavasi ॥ 26 ॥
trayim tisro vrttistribhuvanamatho trinapi suran
akaradyairvarnaistribhirabhidadhat tirnavikrti ।
turiyam te dhama dhvanibhiravarundhanamanubhih
samastam vyastam tvam saranada grnatyomiti padam ॥ 27 ॥
bhavah sarvo rudrah pasupatirathograh sahamahan
tatha bhimesanaviti yadabhidhanasṭakamidam ।
amusmin pratyekam pravicharati deva srutirapi
priyayasmaidhamne pranihita-namasyosmi bhavate ॥ 28 ॥
namo nedisṭhaya priyadava davisṭhaya cha namah
namah ksodisṭhaya smarahara mahisṭhaya cha namah ।
namo varsisṭhaya trinayana yavisṭhaya cha namah
namah sarvasmai te tadidamatisarvaya cha namah ॥ 29 ॥
bahula-rajase visvotpattau bhavaya namo namah
prabala-tamase tat samhare haraya namo namah ।
jana-sukhakrte sattvodriktau mrḍaya namo namah
pramahasi pade nistraigunye sivaya namo namah ॥ 30 ॥
krsa-parinati-chetah klesavasyam kva chedam kva cha tava guna-simollanghini sasvadrddhih ।
iti chakitamamandikrtya mam bhaktiradhad varada charanayoste vakya-puspopaharam ॥ 31 ॥
asita-giri-samam syat kajjalam sindhu-patre sura-taruvara-sakha lekhani patramurvi ।
likhati yadi grhitva sarada sarvakalam tadapi tava gunanamisa param na yati ॥ 32 ॥
asura-sura-munindrairarchitasyendu-mauleh grathita-gunamahimno nirgunasyesvarasya ।
sakala-gana-varisṭhah puspadantabhidhanah ruchiramalaghuvrttaih stotrametachchakara ॥ 33 ॥
aharaharanavadyam dhūrjaṭeh stotrametat paṭhati paramabhaktya suddha-chittah puman yah ।
sa bhavati sivaloke rudratulyastathatra prachuratara-dhanayuh putravan kirtimamscha ॥ 34 ॥
mahesannaparo devo mahimno napara stutih ।
aghorannaparo mantro nasti tattvam guroh param ॥ 35 ॥
diksa danam tapastirtham jnanam yagadikah kriyah ।
mahimnastava paṭhasya kalam narhanti soḍasim ॥ 36 ॥
kusumadasana-nama sarva-gandharva-rajah
sasidharavara-maulerdevadevasya dasah ।
sa khalu nija-mahimno bhrasṭa evasya rosat
stavanamidamakarsid divya-divyam mahimnah ॥ 37 ॥
suragurumabhipūjya svarga-moksaika-hetum
paṭhati yadi manusyah pranjalirnanya-chetah ।
vrajati siva-samipam kinnaraih stūyamanah
stavanamidamamogham puspadantapranitam ॥ 38 ॥
asamaptamidam stotram punyam gandharva-bhasitam ।
anaupamyam manohari sarvamisvaravarnanam ॥ 39 ॥
ityesa vanmayi pūja srimachChankara-padayoh ।
arpita tena devesah priyatam me sadasivah ॥ 40 ॥
tava tattvam na janami kidrsosi mahesvara ।
yadrsosi mahadeva tadrsaya namo namah ॥ 41 ॥
ekakalam dvikalam va trikalam yah paṭhennarah ।
sarvapapa-vinirmuktah siva loke mahiyate ॥ 42 ॥
sri puspadanta-mukha-pankaja-nirgatena
stotrena kilbisa-harena hara-priyena ।
kanṭhasthitena paṭhitena samahitena
suprinito bhavati bhūtapatirmahesah ॥ 43 ॥
॥ iti sri puspadanta virachitam sivamahimnah stotram samaptam ॥
A little request. Do you like SHIV MAHIMNA STOTRA Lyrics. So please share it. Because it will only take you a minute or so to share. But it will provide enthusiasm and courage for us. With the help of which we will continue to bring you lyrics of all new songs in the same way.