Aditya Hridaya Stotra Lyrics in Hindi sung by Prem Parkash Dubey and music label by Spiritual Activity this is a best devotional song. We hope you enjoy this Stotra lyrics with video.
Bhajan | Aditya Hridaya Stotra Lyrics |
Singer | Prem Parkash Dubey |
Music Label | Spiritual Activity |
Aditya Hridaya Stotra Lyrics in Hindi
आदित्यहृदय स्तोत्र
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥
सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥
आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥
हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥
व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥
नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥
तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥
Category :Stotra
More Bhajan
- श्रीकृष्ण शरणाष्टक Krishna Sharanam Ashtakam Lyrics in Hindi English
- सिद्ध कुंजिका स्तोत्र Siddha Kunjika Stotram Lyrics in Hindi English – Anuradha Paudwal
- कनकधारा स्त्रोतम Kanakadhara Stotram Lyrics in Hindi English – Madhavi Madhukar Jha
- ब्रह्ममुरारि सुरार्चित लिंगं Brahma Murari Surarchita Lingam Lyrics in Hindi English – Various
Aditya Hridaya Stotra Lyrics in English
Aditya Hridaya Stotra
Tato Yudhparishrantam Samare Chintaya Sthitam
Ravanam Chagrato Drishtava Yuddhaay Samupasthitam 1॥
Daivataischa Samagamya Drshtumbhayagato Ranam
Upagamyabravid Rammagaratyo Bhagavanstada 2॥
Ram Ram Mahabaho Shrinu Guhyam Sanatanam 3
Adityahridayam Punyam Sarvashatruvinashanam
jayavaham Japam Nityamakshayam Paramam Shivam 4॥
Sarvamangalmangalyam Sarvapaappranasanam
Chintasokprashamanamayurvadhanmuttamam 5
Rashmimantam Samudyantam Devasuranamskritam
Pujayasva Vivaswantam Bhaskaram Bhuvaneshwaram 6॥
Blessings To The Supreme Lord Rashmibhavanah
Esha Devasuraganallokan Paati Gabhastibhih 7॥
Es Brahma Cha Vishnuscha Shivah Skandah Prajapatih
Mahendra Dhanadah Kalo Yama: Somo Hypam Pati: 8॥
Pitro Vasavah Sadhya Ashwinou Maruto Manuh
Vayuvarvanhih Prajah Prana Ritukarta Prabhakarah 9॥
Aditya: Savita Surya: Khaga: Pusha Garbhastiman
Suvarnasadarsho Bhanuhiranyreta Diwakar: 10॥
Haridashvah Sahasrarchi: Saptsaptrimarichiman
Timironmathan: Shambhushta Martandaka Shuman 11॥
Hiranyagarbhah Shishirastapanoऽharkaro Raviः
Agnigarbgoऽdite Putra Shankh Shishirnaānaः 12॥
Vyomnathastmobhedi Rimyajuhsamaparagah
Ghanvrushtirapam Friends Vindhyaveethiplavangam: 13
Aatapi Congregation Death: Pingalah Omnipresence
Kavirvisvo Mahateja Raktaah Sarvabhavodbhavah 14
Nakshatragrahataranamadhipo Vishwabhavanah
Tejasampi Tejasvi Dvadasatman Namostu Te 15॥
Namah Purvay Fallen Paschimayadraye Namah
Jyotirganaan Pataye Dinadhipataye Namah 16॥
Jaya Jayabhadray Haryashvaya Namo Namah
Namo Namah Sahasransho Adityaya Namo Namah 17॥
Nama Ugray Veeraya Sarangay Namo Namah
Namah Padmaprabodhaya Prachandaya Namostu Te 18
From Brahmeshanachyutesaya Surayadytyvarcha
Bhasvate Sarvabhakshay Raudray Vapushe Namah 19
Tamoghnaya Himagnaya Shatrughnaayamitatmane
Kritghnaghnaya Devay Astrologers Pataye Namah 20॥
Taptachamikarabhay Laughed Vishwakarmane
Namastemobhinighnay Rucheye Lokasakshine 21॥
Nasayatyesh Vai Bhootam Tamev Srijati Prabhu
Paytyesh Taptyesh Varshtyesh Gabhastibhih 22॥
Esh Supteshu Jagriti Bhuteshu Parinishitah
Esh Chavagnihotraam Cha Phalam Chaivagnihotrinam 23
Devashch Kratavshchaiva Kratunam Fruitev Ch
ie Kriyatani Lokeshu Sarveshu Paramprabhuh 24॥
Enmapatsu Krishresu Kantareshu Bhayeshu C
Kirtyan Purush: Kashchinnavasidati Raghav 25॥
PujayaswainMekagro Devdevam Jagatpatim
Itat Trigunitam Japtava Yudheshu Vijayishti 26॥
Asmin Khane Mahabaho Ravanam Tvam Jahisyasi
Evamuktva Tatoऽgastyo Jagaam Sa Yathagatam 27॥
Itacchrutva Mahateja Destroyshokoऽbhavat Tada
Dharayamas Supreeto Raghavah Prayatatmavan 28॥
Aditya Prakshaya Japtvedam Param Harshamvaptavan
Trirachamya Shuchirbhutva Dhanuraday Semenavan
Ravanam Prakshya Hrstatma Jayarthe Samupagamat
sarvayatne Mahata Vratastasya Vadheऽbhavat 30॥
Atha Raviravadnirikshya Ramam Muditnah Paramam Prahshyamanah
Nishicharpatisankshayam Viditva Surganmadhyagato Vachastvreti 31
Music Video of Aditya Hridaya Stotra Song
A little request. Do you like Aditya Hridaya Stotra Lyrics. So please share it. Because it will only take you a minute or so to share. But it will provide enthusiasm and courage for us. With the help of which we will continue to bring you lyrics of all new songs in the same way.